B 112-10 Mañjuvajrākhyatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 112/10
Title: Mañjuvajrākhyatantra
Dimensions: 35.5 x 11.5 cm x 5 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 1/76
Remarks:


Reel No. B 112-10

Inventory No.: 34887

Title Mañjuvarākhyatantra

Subject Bauddha Tantra

Language Sanskrit

Reference SSP, p. 107b, no. 3982; Majñuparākhyapūjāpaddhatiḥ

Manuscript Details

Script Newari

Material paper

State complete

Size 35.5 x 11.5 cm

Folios 5

Lines per Folio 13

Foliation figures in the upper right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/76

Manuscript Features

Excerpts

Beginning

❖ oṃ namo mañjughoṣāya ||

natvā mañjuvaraṃ samastajagatām ekādhipam bālakaṃ |

lokānāṃ varā(!)vākyadānakuśalaṃ sadbhaktamokṣapradaṃ ||

pūrṇṇānandagirir viśuddhahṛdayaḥ(!) tantroktasiddhipradaṃ |

śrīman mañjuvarākhyapūjanavidhiṃ vakṣyetra śuddhakramaṃ ||

bhairavītantre |

merupṛṣṭhe sukhāsīnaṃ deva devañ jagadguruṃ |

śaṃkaraṃ paripapraccha pārvvatī parameśvaraṃ ||

śrīpārvvaty uvāca ||

bhagavan sarvvadharmmajña sarvaśāstrāgamādiṣu |

vāñchitārthapradaṃ loke mañjughoṣaṃ vravīhi me || (fol. 1v1–3)

End

varagururatir ugrai[ḥ] saddharmasaṃsthaiḥ

sugatagaṇapurastād yobhoṣikto vidhānāt

sumatir ajitamitraḥ tena saṃgranthitaṃ hi

sadavapaṭhanamantraṃ janmināṃ buddhisiddhyai || 14 ||

saṃgraṃthya cakraṃ suvidhānam agryaṃ

puṇyam mayāptaṃ nikhilaṃ samantāt ||

yatnena loko nikhilāṃghridyā(!)taḥ

sa mañjughoṣo stu mukhaiḥ kaṇi(!)ṣṭhaḥ || 15 || (exp. 6b8–10)

Colophon

iti bauddhasiddhaṃ sadavapaṭhanasādhanaṃ samāptaṃ || || siddhir astu || || (exp. 6b10)

Microfilm Details

Reel No. B 112/10

Date of Filming Not indicated

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 02-12-2008

Bibliography