B 112-10 Mañjuvajrākhyatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 112/10
Title: Mañjuvajrākhyatantra
Dimensions: 35.5 x 11.5 cm x 5 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 1/76
Remarks:
Reel No. B 112-10
Inventory No.: 34887
Title Mañjuvarākhyatantra
Subject Bauddha Tantra
Language Sanskrit
Reference SSP, p. 107b, no. 3982; Majñuparākhyapūjāpaddhatiḥ
Manuscript Details
Script Newari
Material paper
State complete
Size 35.5 x 11.5 cm
Folios 5
Lines per Folio 13
Foliation figures in the upper right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/76
Manuscript Features
Excerpts
Beginning
❖ oṃ namo mañjughoṣāya ||
natvā mañjuvaraṃ samastajagatām ekādhipam bālakaṃ |
lokānāṃ varā(!)vākyadānakuśalaṃ sadbhaktamokṣapradaṃ ||
pūrṇṇānandagirir viśuddhahṛdayaḥ(!) tantroktasiddhipradaṃ |
śrīman mañjuvarākhyapūjanavidhiṃ vakṣyetra śuddhakramaṃ ||
bhairavītantre |
merupṛṣṭhe sukhāsīnaṃ deva devañ jagadguruṃ |
śaṃkaraṃ paripapraccha pārvvatī parameśvaraṃ ||
śrīpārvvaty uvāca ||
bhagavan sarvvadharmmajña sarvaśāstrāgamādiṣu |
vāñchitārthapradaṃ loke mañjughoṣaṃ vravīhi me || (fol. 1v1–3)
End
varagururatir ugrai[ḥ] saddharmasaṃsthaiḥ
sugatagaṇapurastād yobhoṣikto vidhānāt
sumatir ajitamitraḥ tena saṃgranthitaṃ hi
sadavapaṭhanamantraṃ janmināṃ buddhisiddhyai || 14 ||
saṃgraṃthya cakraṃ suvidhānam agryaṃ
puṇyam mayāptaṃ nikhilaṃ samantāt ||
yatnena loko nikhilāṃghridyā(!)taḥ
sa mañjughoṣo stu mukhaiḥ kaṇi(!)ṣṭhaḥ || 15 || (exp. 6b8–10)
Colophon
iti bauddhasiddhaṃ sadavapaṭhanasādhanaṃ samāptaṃ || || siddhir astu || || (exp. 6b10)
Microfilm Details
Reel No. B 112/10
Date of Filming Not indicated
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 02-12-2008
Bibliography